B 66-7 Muktāphalavyākhyā Tattvārthadīpikā
Reel No. B 66/7
Inventory No. NEW
Title Tattvārthadīpikā
Remarks Muktāphala-ṭīkā
Author Vāmanabhaṭṭa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete and damaged
Size 25 x 10 cm
Binding Hole
Folios 75
Lines per Folio 10–14
Foliation numerals in right margin of verso
Place of Deposit NAK
Accession No. 4-704
Manuscript Features
The numerals are disorder.
Excerpts
Beginning
śrīgaṇādhināthāya namaḥ || ||
surāsuranamanmauliratnanīrāṃjitāṃghraye |
heraṃbāya namas tasmai sarvamaṃgalahetave || 1 ||
śre + + dhārāryakṛtāṃ ṭīkāṃ 〈ṭīkāṃ〉 kaivalyadīpikāṃ |
prekṣya muktāphalavyākhyāṃ kurve tattvārthadīpikāṃ || 2 ||
nopahāsyaṃ na dūṣyaṃ vā sadbhir nā .. + mucyate |
anayor uttamaṃ yat tad vyākhyānaṃ likhyate mayā || 3 ||
iha khalu cikīrṣitagraṃthāpavighnaparisamāptipracayagamanak. + + cāryas tatparipaṃthidūritāpūrvanivāraṇāyeṣṭadevatāṃ namaskurvan śrotṛpravṛttaye etadgraṃthapratipādyam arthaṃ tāvad āha (fol. 1v1–4)
End
ādiśabdāt tal lekhanaṃ yatra kvāpi karmabhir bhrāmyamāṇānāṃ uccāvacayonau karmavaśāt patatāṃ nosmākaṃ matiḥ īśvare karmaphaladātari kṛṣṇe bhavatu tadviṣayāstu maṃgalācaritaiḥ satkarmānuṣṭhānaiḥ manaso vṛttaya ity anenaiva smaraṇasyoktatvān matir na iti punarvacanaṃ trivarge pi smaraṇaprādhānyaṃ sūcayituṃ | naṃdādaya (udbhuvaṃ) || ||
tulasīkṛṣṇasaṃbhūtabhaṭṭavāmanasatkṛtau
tattvārthadīpikāyāṃ tu śravaṇā(dyu)pavarṇanaṃ |
sāṃgavargonaviṃśatyā bhakteḥ prakaraṇaṃ śivaṃ |
hares tuṣṭikaraṃ pūrṇam iti sarvaṃ sumaṃgalaṃ | 2 (fol. 53v5–9)
Colophon
iti śrī[ma]dvaiṣṇavadharma(pratiṣṭhāpanācārya)varyatulasīkṛṣṇabhaṭṭatanayabhaṭṭavāmanasūriviracitāyāṃ muktāphalavyākhyāyāṃ tatvārthadīpikāsamākhyāyāṃ viṣṇubhaktyaṃgavargaprakaraṇaṃ || pūrvārddhaṃ samāptaṃ || ❁ || || śrī || || || śrīrāmāya (fol. 53v9–11)
Microfilm Details
Reel No. B 66/7
Date of Filming
Exposures 77
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 07-07-2003